Declension table of ?vāstusaṃśamanīya

Deva

MasculineSingularDualPlural
Nominativevāstusaṃśamanīyaḥ vāstusaṃśamanīyau vāstusaṃśamanīyāḥ
Vocativevāstusaṃśamanīya vāstusaṃśamanīyau vāstusaṃśamanīyāḥ
Accusativevāstusaṃśamanīyam vāstusaṃśamanīyau vāstusaṃśamanīyān
Instrumentalvāstusaṃśamanīyena vāstusaṃśamanīyābhyām vāstusaṃśamanīyaiḥ
Dativevāstusaṃśamanīyāya vāstusaṃśamanīyābhyām vāstusaṃśamanīyebhyaḥ
Ablativevāstusaṃśamanīyāt vāstusaṃśamanīyābhyām vāstusaṃśamanīyebhyaḥ
Genitivevāstusaṃśamanīyasya vāstusaṃśamanīyayoḥ vāstusaṃśamanīyānām
Locativevāstusaṃśamanīye vāstusaṃśamanīyayoḥ vāstusaṃśamanīyeṣu

Compound vāstusaṃśamanīya -

Adverb -vāstusaṃśamanīyam -vāstusaṃśamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria