Declension table of ?vāstusaṃhitā

Deva

FeminineSingularDualPlural
Nominativevāstusaṃhitā vāstusaṃhite vāstusaṃhitāḥ
Vocativevāstusaṃhite vāstusaṃhite vāstusaṃhitāḥ
Accusativevāstusaṃhitām vāstusaṃhite vāstusaṃhitāḥ
Instrumentalvāstusaṃhitayā vāstusaṃhitābhyām vāstusaṃhitābhiḥ
Dativevāstusaṃhitāyai vāstusaṃhitābhyām vāstusaṃhitābhyaḥ
Ablativevāstusaṃhitāyāḥ vāstusaṃhitābhyām vāstusaṃhitābhyaḥ
Genitivevāstusaṃhitāyāḥ vāstusaṃhitayoḥ vāstusaṃhitānām
Locativevāstusaṃhitāyām vāstusaṃhitayoḥ vāstusaṃhitāsu

Adverb -vāstusaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria