Declension table of ?vāstusaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāstusaṅgrahaḥ | vāstusaṅgrahau | vāstusaṅgrahāḥ |
Vocative | vāstusaṅgraha | vāstusaṅgrahau | vāstusaṅgrahāḥ |
Accusative | vāstusaṅgraham | vāstusaṅgrahau | vāstusaṅgrahān |
Instrumental | vāstusaṅgraheṇa | vāstusaṅgrahābhyām | vāstusaṅgrahaiḥ |
Dative | vāstusaṅgrahāya | vāstusaṅgrahābhyām | vāstusaṅgrahebhyaḥ |
Ablative | vāstusaṅgrahāt | vāstusaṅgrahābhyām | vāstusaṅgrahebhyaḥ |
Genitive | vāstusaṅgrahasya | vāstusaṅgrahayoḥ | vāstusaṅgrahāṇām |
Locative | vāstusaṅgrahe | vāstusaṅgrahayoḥ | vāstusaṅgraheṣu |