Declension table of ?vāstupūjanapaddhati

Deva

FeminineSingularDualPlural
Nominativevāstupūjanapaddhatiḥ vāstupūjanapaddhatī vāstupūjanapaddhatayaḥ
Vocativevāstupūjanapaddhate vāstupūjanapaddhatī vāstupūjanapaddhatayaḥ
Accusativevāstupūjanapaddhatim vāstupūjanapaddhatī vāstupūjanapaddhatīḥ
Instrumentalvāstupūjanapaddhatyā vāstupūjanapaddhatibhyām vāstupūjanapaddhatibhiḥ
Dativevāstupūjanapaddhatyai vāstupūjanapaddhataye vāstupūjanapaddhatibhyām vāstupūjanapaddhatibhyaḥ
Ablativevāstupūjanapaddhatyāḥ vāstupūjanapaddhateḥ vāstupūjanapaddhatibhyām vāstupūjanapaddhatibhyaḥ
Genitivevāstupūjanapaddhatyāḥ vāstupūjanapaddhateḥ vāstupūjanapaddhatyoḥ vāstupūjanapaddhatīnām
Locativevāstupūjanapaddhatyām vāstupūjanapaddhatau vāstupūjanapaddhatyoḥ vāstupūjanapaddhatiṣu

Compound vāstupūjanapaddhati -

Adverb -vāstupūjanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria