Declension table of ?vāstupūjāvidhi

Deva

MasculineSingularDualPlural
Nominativevāstupūjāvidhiḥ vāstupūjāvidhī vāstupūjāvidhayaḥ
Vocativevāstupūjāvidhe vāstupūjāvidhī vāstupūjāvidhayaḥ
Accusativevāstupūjāvidhim vāstupūjāvidhī vāstupūjāvidhīn
Instrumentalvāstupūjāvidhinā vāstupūjāvidhibhyām vāstupūjāvidhibhiḥ
Dativevāstupūjāvidhaye vāstupūjāvidhibhyām vāstupūjāvidhibhyaḥ
Ablativevāstupūjāvidheḥ vāstupūjāvidhibhyām vāstupūjāvidhibhyaḥ
Genitivevāstupūjāvidheḥ vāstupūjāvidhyoḥ vāstupūjāvidhīnām
Locativevāstupūjāvidhau vāstupūjāvidhyoḥ vāstupūjāvidhiṣu

Compound vāstupūjāvidhi -

Adverb -vāstupūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria