Declension table of vāstupuruṣa

Deva

MasculineSingularDualPlural
Nominativevāstupuruṣaḥ vāstupuruṣau vāstupuruṣāḥ
Vocativevāstupuruṣa vāstupuruṣau vāstupuruṣāḥ
Accusativevāstupuruṣam vāstupuruṣau vāstupuruṣān
Instrumentalvāstupuruṣeṇa vāstupuruṣābhyām vāstupuruṣaiḥ
Dativevāstupuruṣāya vāstupuruṣābhyām vāstupuruṣebhyaḥ
Ablativevāstupuruṣāt vāstupuruṣābhyām vāstupuruṣebhyaḥ
Genitivevāstupuruṣasya vāstupuruṣayoḥ vāstupuruṣāṇām
Locativevāstupuruṣe vāstupuruṣayoḥ vāstupuruṣeṣu

Compound vāstupuruṣa -

Adverb -vāstupuruṣam -vāstupuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria