Declension table of ?vāstupraśamana

Deva

NeuterSingularDualPlural
Nominativevāstupraśamanam vāstupraśamane vāstupraśamanāni
Vocativevāstupraśamana vāstupraśamane vāstupraśamanāni
Accusativevāstupraśamanam vāstupraśamane vāstupraśamanāni
Instrumentalvāstupraśamanena vāstupraśamanābhyām vāstupraśamanaiḥ
Dativevāstupraśamanāya vāstupraśamanābhyām vāstupraśamanebhyaḥ
Ablativevāstupraśamanāt vāstupraśamanābhyām vāstupraśamanebhyaḥ
Genitivevāstupraśamanasya vāstupraśamanayoḥ vāstupraśamanānām
Locativevāstupraśamane vāstupraśamanayoḥ vāstupraśamaneṣu

Compound vāstupraśamana -

Adverb -vāstupraśamanam -vāstupraśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria