Declension table of ?vāstuprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāstuprayogaḥ | vāstuprayogau | vāstuprayogāḥ |
Vocative | vāstuprayoga | vāstuprayogau | vāstuprayogāḥ |
Accusative | vāstuprayogam | vāstuprayogau | vāstuprayogān |
Instrumental | vāstuprayogeṇa | vāstuprayogābhyām | vāstuprayogaiḥ |
Dative | vāstuprayogāya | vāstuprayogābhyām | vāstuprayogebhyaḥ |
Ablative | vāstuprayogāt | vāstuprayogābhyām | vāstuprayogebhyaḥ |
Genitive | vāstuprayogasya | vāstuprayogayoḥ | vāstuprayogāṇām |
Locative | vāstuprayoge | vāstuprayogayoḥ | vāstuprayogeṣu |