Declension table of ?vāstuprayoga

Deva

MasculineSingularDualPlural
Nominativevāstuprayogaḥ vāstuprayogau vāstuprayogāḥ
Vocativevāstuprayoga vāstuprayogau vāstuprayogāḥ
Accusativevāstuprayogam vāstuprayogau vāstuprayogān
Instrumentalvāstuprayogeṇa vāstuprayogābhyām vāstuprayogaiḥ vāstuprayogebhiḥ
Dativevāstuprayogāya vāstuprayogābhyām vāstuprayogebhyaḥ
Ablativevāstuprayogāt vāstuprayogābhyām vāstuprayogebhyaḥ
Genitivevāstuprayogasya vāstuprayogayoḥ vāstuprayogāṇām
Locativevāstuprayoge vāstuprayogayoḥ vāstuprayogeṣu

Compound vāstuprayoga -

Adverb -vāstuprayogam -vāstuprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria