Declension table of ?vāstuprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevāstuprakaraṇam vāstuprakaraṇe vāstuprakaraṇāni
Vocativevāstuprakaraṇa vāstuprakaraṇe vāstuprakaraṇāni
Accusativevāstuprakaraṇam vāstuprakaraṇe vāstuprakaraṇāni
Instrumentalvāstuprakaraṇena vāstuprakaraṇābhyām vāstuprakaraṇaiḥ
Dativevāstuprakaraṇāya vāstuprakaraṇābhyām vāstuprakaraṇebhyaḥ
Ablativevāstuprakaraṇāt vāstuprakaraṇābhyām vāstuprakaraṇebhyaḥ
Genitivevāstuprakaraṇasya vāstuprakaraṇayoḥ vāstuprakaraṇānām
Locativevāstuprakaraṇe vāstuprakaraṇayoḥ vāstuprakaraṇeṣu

Compound vāstuprakaraṇa -

Adverb -vāstuprakaraṇam -vāstuprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria