Declension table of ?vāstuprakāśa

Deva

MasculineSingularDualPlural
Nominativevāstuprakāśaḥ vāstuprakāśau vāstuprakāśāḥ
Vocativevāstuprakāśa vāstuprakāśau vāstuprakāśāḥ
Accusativevāstuprakāśam vāstuprakāśau vāstuprakāśān
Instrumentalvāstuprakāśena vāstuprakāśābhyām vāstuprakāśaiḥ vāstuprakāśebhiḥ
Dativevāstuprakāśāya vāstuprakāśābhyām vāstuprakāśebhyaḥ
Ablativevāstuprakāśāt vāstuprakāśābhyām vāstuprakāśebhyaḥ
Genitivevāstuprakāśasya vāstuprakāśayoḥ vāstuprakāśānām
Locativevāstuprakāśe vāstuprakāśayoḥ vāstuprakāśeṣu

Compound vāstuprakāśa -

Adverb -vāstuprakāśam -vāstuprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria