Declension table of ?vāstupaśya

Deva

NeuterSingularDualPlural
Nominativevāstupaśyam vāstupaśye vāstupaśyāni
Vocativevāstupaśya vāstupaśye vāstupaśyāni
Accusativevāstupaśyam vāstupaśye vāstupaśyāni
Instrumentalvāstupaśyena vāstupaśyābhyām vāstupaśyaiḥ
Dativevāstupaśyāya vāstupaśyābhyām vāstupaśyebhyaḥ
Ablativevāstupaśyāt vāstupaśyābhyām vāstupaśyebhyaḥ
Genitivevāstupaśyasya vāstupaśyayoḥ vāstupaśyānām
Locativevāstupaśye vāstupaśyayoḥ vāstupaśyeṣu

Compound vāstupaśya -

Adverb -vāstupaśyam -vāstupaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria