Declension table of ?vāstupa

Deva

MasculineSingularDualPlural
Nominativevāstupaḥ vāstupau vāstupāḥ
Vocativevāstupa vāstupau vāstupāḥ
Accusativevāstupam vāstupau vāstupān
Instrumentalvāstupena vāstupābhyām vāstupaiḥ vāstupebhiḥ
Dativevāstupāya vāstupābhyām vāstupebhyaḥ
Ablativevāstupāt vāstupābhyām vāstupebhyaḥ
Genitivevāstupasya vāstupayoḥ vāstupānām
Locativevāstupe vāstupayoḥ vāstupeṣu

Compound vāstupa -

Adverb -vāstupam -vāstupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria