Declension table of ?vāstunara

Deva

MasculineSingularDualPlural
Nominativevāstunaraḥ vāstunarau vāstunarāḥ
Vocativevāstunara vāstunarau vāstunarāḥ
Accusativevāstunaram vāstunarau vāstunarān
Instrumentalvāstunareṇa vāstunarābhyām vāstunaraiḥ
Dativevāstunarāya vāstunarābhyām vāstunarebhyaḥ
Ablativevāstunarāt vāstunarābhyām vāstunarebhyaḥ
Genitivevāstunarasya vāstunarayoḥ vāstunarāṇām
Locativevāstunare vāstunarayoḥ vāstunareṣu

Compound vāstunara -

Adverb -vāstunaram -vāstunarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria