Declension table of ?vāstumañjarī

Deva

FeminineSingularDualPlural
Nominativevāstumañjarī vāstumañjaryau vāstumañjaryaḥ
Vocativevāstumañjari vāstumañjaryau vāstumañjaryaḥ
Accusativevāstumañjarīm vāstumañjaryau vāstumañjarīḥ
Instrumentalvāstumañjaryā vāstumañjarībhyām vāstumañjarībhiḥ
Dativevāstumañjaryai vāstumañjarībhyām vāstumañjarībhyaḥ
Ablativevāstumañjaryāḥ vāstumañjarībhyām vāstumañjarībhyaḥ
Genitivevāstumañjaryāḥ vāstumañjaryoḥ vāstumañjarīṇām
Locativevāstumañjaryām vāstumañjaryoḥ vāstumañjarīṣu

Compound vāstumañjari - vāstumañjarī -

Adverb -vāstumañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria