Declension table of ?vāstumayī

Deva

FeminineSingularDualPlural
Nominativevāstumayī vāstumayyau vāstumayyaḥ
Vocativevāstumayi vāstumayyau vāstumayyaḥ
Accusativevāstumayīm vāstumayyau vāstumayīḥ
Instrumentalvāstumayyā vāstumayībhyām vāstumayībhiḥ
Dativevāstumayyai vāstumayībhyām vāstumayībhyaḥ
Ablativevāstumayyāḥ vāstumayībhyām vāstumayībhyaḥ
Genitivevāstumayyāḥ vāstumayyoḥ vāstumayīnām
Locativevāstumayyām vāstumayyoḥ vāstumayīṣu

Compound vāstumayi - vāstumayī -

Adverb -vāstumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria