Declension table of ?vāstumaya

Deva

MasculineSingularDualPlural
Nominativevāstumayaḥ vāstumayau vāstumayāḥ
Vocativevāstumaya vāstumayau vāstumayāḥ
Accusativevāstumayam vāstumayau vāstumayān
Instrumentalvāstumayena vāstumayābhyām vāstumayaiḥ vāstumayebhiḥ
Dativevāstumayāya vāstumayābhyām vāstumayebhyaḥ
Ablativevāstumayāt vāstumayābhyām vāstumayebhyaḥ
Genitivevāstumayasya vāstumayayoḥ vāstumayānām
Locativevāstumaye vāstumayayoḥ vāstumayeṣu

Compound vāstumaya -

Adverb -vāstumayam -vāstumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria