Declension table of ?vāstumadhya

Deva

NeuterSingularDualPlural
Nominativevāstumadhyam vāstumadhye vāstumadhyāni
Vocativevāstumadhya vāstumadhye vāstumadhyāni
Accusativevāstumadhyam vāstumadhye vāstumadhyāni
Instrumentalvāstumadhyena vāstumadhyābhyām vāstumadhyaiḥ
Dativevāstumadhyāya vāstumadhyābhyām vāstumadhyebhyaḥ
Ablativevāstumadhyāt vāstumadhyābhyām vāstumadhyebhyaḥ
Genitivevāstumadhyasya vāstumadhyayoḥ vāstumadhyānām
Locativevāstumadhye vāstumadhyayoḥ vāstumadhyeṣu

Compound vāstumadhya -

Adverb -vāstumadhyam -vāstumadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria