Declension table of ?vāstumaṇḍana

Deva

NeuterSingularDualPlural
Nominativevāstumaṇḍanam vāstumaṇḍane vāstumaṇḍanāni
Vocativevāstumaṇḍana vāstumaṇḍane vāstumaṇḍanāni
Accusativevāstumaṇḍanam vāstumaṇḍane vāstumaṇḍanāni
Instrumentalvāstumaṇḍanena vāstumaṇḍanābhyām vāstumaṇḍanaiḥ
Dativevāstumaṇḍanāya vāstumaṇḍanābhyām vāstumaṇḍanebhyaḥ
Ablativevāstumaṇḍanāt vāstumaṇḍanābhyām vāstumaṇḍanebhyaḥ
Genitivevāstumaṇḍanasya vāstumaṇḍanayoḥ vāstumaṇḍanānām
Locativevāstumaṇḍane vāstumaṇḍanayoḥ vāstumaṇḍaneṣu

Compound vāstumaṇḍana -

Adverb -vāstumaṇḍanam -vāstumaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria