Declension table of ?vāstulakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevāstulakṣaṇam vāstulakṣaṇe vāstulakṣaṇāni
Vocativevāstulakṣaṇa vāstulakṣaṇe vāstulakṣaṇāni
Accusativevāstulakṣaṇam vāstulakṣaṇe vāstulakṣaṇāni
Instrumentalvāstulakṣaṇena vāstulakṣaṇābhyām vāstulakṣaṇaiḥ
Dativevāstulakṣaṇāya vāstulakṣaṇābhyām vāstulakṣaṇebhyaḥ
Ablativevāstulakṣaṇāt vāstulakṣaṇābhyām vāstulakṣaṇebhyaḥ
Genitivevāstulakṣaṇasya vāstulakṣaṇayoḥ vāstulakṣaṇānām
Locativevāstulakṣaṇe vāstulakṣaṇayoḥ vāstulakṣaṇeṣu

Compound vāstulakṣaṇa -

Adverb -vāstulakṣaṇam -vāstulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria