Declension table of ?vāstukī

Deva

FeminineSingularDualPlural
Nominativevāstukī vāstukyau vāstukyaḥ
Vocativevāstuki vāstukyau vāstukyaḥ
Accusativevāstukīm vāstukyau vāstukīḥ
Instrumentalvāstukyā vāstukībhyām vāstukībhiḥ
Dativevāstukyai vāstukībhyām vāstukībhyaḥ
Ablativevāstukyāḥ vāstukībhyām vāstukībhyaḥ
Genitivevāstukyāḥ vāstukyoḥ vāstukīnām
Locativevāstukyām vāstukyoḥ vāstukīṣu

Compound vāstuki - vāstukī -

Adverb -vāstuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria