Declension table of ?vāstukaśākinā

Deva

FeminineSingularDualPlural
Nominativevāstukaśākinā vāstukaśākine vāstukaśākināḥ
Vocativevāstukaśākine vāstukaśākine vāstukaśākināḥ
Accusativevāstukaśākinām vāstukaśākine vāstukaśākināḥ
Instrumentalvāstukaśākinayā vāstukaśākinābhyām vāstukaśākinābhiḥ
Dativevāstukaśākināyai vāstukaśākinābhyām vāstukaśākinābhyaḥ
Ablativevāstukaśākināyāḥ vāstukaśākinābhyām vāstukaśākinābhyaḥ
Genitivevāstukaśākināyāḥ vāstukaśākinayoḥ vāstukaśākinānām
Locativevāstukaśākināyām vāstukaśākinayoḥ vāstukaśākināsu

Adverb -vāstukaśākinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria