Declension table of ?vāstukaśākina

Deva

NeuterSingularDualPlural
Nominativevāstukaśākinam vāstukaśākine vāstukaśākināni
Vocativevāstukaśākina vāstukaśākine vāstukaśākināni
Accusativevāstukaśākinam vāstukaśākine vāstukaśākināni
Instrumentalvāstukaśākinena vāstukaśākinābhyām vāstukaśākinaiḥ
Dativevāstukaśākināya vāstukaśākinābhyām vāstukaśākinebhyaḥ
Ablativevāstukaśākināt vāstukaśākinābhyām vāstukaśākinebhyaḥ
Genitivevāstukaśākinasya vāstukaśākinayoḥ vāstukaśākinānām
Locativevāstukaśākine vāstukaśākinayoḥ vāstukaśākineṣu

Compound vāstukaśākina -

Adverb -vāstukaśākinam -vāstukaśākināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria