Declension table of ?vāstukaśākaṭā

Deva

FeminineSingularDualPlural
Nominativevāstukaśākaṭā vāstukaśākaṭe vāstukaśākaṭāḥ
Vocativevāstukaśākaṭe vāstukaśākaṭe vāstukaśākaṭāḥ
Accusativevāstukaśākaṭām vāstukaśākaṭe vāstukaśākaṭāḥ
Instrumentalvāstukaśākaṭayā vāstukaśākaṭābhyām vāstukaśākaṭābhiḥ
Dativevāstukaśākaṭāyai vāstukaśākaṭābhyām vāstukaśākaṭābhyaḥ
Ablativevāstukaśākaṭāyāḥ vāstukaśākaṭābhyām vāstukaśākaṭābhyaḥ
Genitivevāstukaśākaṭāyāḥ vāstukaśākaṭayoḥ vāstukaśākaṭānām
Locativevāstukaśākaṭāyām vāstukaśākaṭayoḥ vāstukaśākaṭāsu

Adverb -vāstukaśākaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria