Declension table of ?vāstukaśākaṭa

Deva

NeuterSingularDualPlural
Nominativevāstukaśākaṭam vāstukaśākaṭe vāstukaśākaṭāni
Vocativevāstukaśākaṭa vāstukaśākaṭe vāstukaśākaṭāni
Accusativevāstukaśākaṭam vāstukaśākaṭe vāstukaśākaṭāni
Instrumentalvāstukaśākaṭena vāstukaśākaṭābhyām vāstukaśākaṭaiḥ
Dativevāstukaśākaṭāya vāstukaśākaṭābhyām vāstukaśākaṭebhyaḥ
Ablativevāstukaśākaṭāt vāstukaśākaṭābhyām vāstukaśākaṭebhyaḥ
Genitivevāstukaśākaṭasya vāstukaśākaṭayoḥ vāstukaśākaṭānām
Locativevāstukaśākaṭe vāstukaśākaṭayoḥ vāstukaśākaṭeṣu

Compound vāstukaśākaṭa -

Adverb -vāstukaśākaṭam -vāstukaśākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria