Declension table of ?vāstukaśākaṭa

Deva

MasculineSingularDualPlural
Nominativevāstukaśākaṭaḥ vāstukaśākaṭau vāstukaśākaṭāḥ
Vocativevāstukaśākaṭa vāstukaśākaṭau vāstukaśākaṭāḥ
Accusativevāstukaśākaṭam vāstukaśākaṭau vāstukaśākaṭān
Instrumentalvāstukaśākaṭena vāstukaśākaṭābhyām vāstukaśākaṭaiḥ vāstukaśākaṭebhiḥ
Dativevāstukaśākaṭāya vāstukaśākaṭābhyām vāstukaśākaṭebhyaḥ
Ablativevāstukaśākaṭāt vāstukaśākaṭābhyām vāstukaśākaṭebhyaḥ
Genitivevāstukaśākaṭasya vāstukaśākaṭayoḥ vāstukaśākaṭānām
Locativevāstukaśākaṭe vāstukaśākaṭayoḥ vāstukaśākaṭeṣu

Compound vāstukaśākaṭa -

Adverb -vāstukaśākaṭam -vāstukaśākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria