Declension table of ?vāstukarman

Deva

NeuterSingularDualPlural
Nominativevāstukarma vāstukarmaṇī vāstukarmāṇi
Vocativevāstukarman vāstukarma vāstukarmaṇī vāstukarmāṇi
Accusativevāstukarma vāstukarmaṇī vāstukarmāṇi
Instrumentalvāstukarmaṇā vāstukarmabhyām vāstukarmabhiḥ
Dativevāstukarmaṇe vāstukarmabhyām vāstukarmabhyaḥ
Ablativevāstukarmaṇaḥ vāstukarmabhyām vāstukarmabhyaḥ
Genitivevāstukarmaṇaḥ vāstukarmaṇoḥ vāstukarmaṇām
Locativevāstukarmaṇi vāstukarmaṇoḥ vāstukarmasu

Compound vāstukarma -

Adverb -vāstukarma -vāstukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria