Declension table of ?vāstukalpa

Deva

MasculineSingularDualPlural
Nominativevāstukalpaḥ vāstukalpau vāstukalpāḥ
Vocativevāstukalpa vāstukalpau vāstukalpāḥ
Accusativevāstukalpam vāstukalpau vāstukalpān
Instrumentalvāstukalpena vāstukalpābhyām vāstukalpaiḥ vāstukalpebhiḥ
Dativevāstukalpāya vāstukalpābhyām vāstukalpebhyaḥ
Ablativevāstukalpāt vāstukalpābhyām vāstukalpebhyaḥ
Genitivevāstukalpasya vāstukalpayoḥ vāstukalpānām
Locativevāstukalpe vāstukalpayoḥ vāstukalpeṣu

Compound vāstukalpa -

Adverb -vāstukalpam -vāstukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria