Declension table of ?vāstukālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāstukālaḥ | vāstukālau | vāstukālāḥ |
Vocative | vāstukāla | vāstukālau | vāstukālāḥ |
Accusative | vāstukālam | vāstukālau | vāstukālān |
Instrumental | vāstukālena | vāstukālābhyām | vāstukālaiḥ |
Dative | vāstukālāya | vāstukālābhyām | vāstukālebhyaḥ |
Ablative | vāstukālāt | vāstukālābhyām | vāstukālebhyaḥ |
Genitive | vāstukālasya | vāstukālayoḥ | vāstukālānām |
Locative | vāstukāle | vāstukālayoḥ | vāstukāleṣu |