Declension table of ?vāstukā

Deva

FeminineSingularDualPlural
Nominativevāstukā vāstuke vāstukāḥ
Vocativevāstuke vāstuke vāstukāḥ
Accusativevāstukām vāstuke vāstukāḥ
Instrumentalvāstukayā vāstukābhyām vāstukābhiḥ
Dativevāstukāyai vāstukābhyām vāstukābhyaḥ
Ablativevāstukāyāḥ vāstukābhyām vāstukābhyaḥ
Genitivevāstukāyāḥ vāstukayoḥ vāstukānām
Locativevāstukāyām vāstukayoḥ vāstukāsu

Adverb -vāstukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria