Declension table of vāstuka

Deva

NeuterSingularDualPlural
Nominativevāstukam vāstuke vāstukāni
Vocativevāstuka vāstuke vāstukāni
Accusativevāstukam vāstuke vāstukāni
Instrumentalvāstukena vāstukābhyām vāstukaiḥ
Dativevāstukāya vāstukābhyām vāstukebhyaḥ
Ablativevāstukāt vāstukābhyām vāstukebhyaḥ
Genitivevāstukasya vāstukayoḥ vāstukānām
Locativevāstuke vāstukayoḥ vāstukeṣu

Compound vāstuka -

Adverb -vāstukam -vāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria