Declension table of vāstuka

Deva

MasculineSingularDualPlural
Nominativevāstukaḥ vāstukau vāstukāḥ
Vocativevāstuka vāstukau vāstukāḥ
Accusativevāstukam vāstukau vāstukān
Instrumentalvāstukena vāstukābhyām vāstukaiḥ vāstukebhiḥ
Dativevāstukāya vāstukābhyām vāstukebhyaḥ
Ablativevāstukāt vāstukābhyām vāstukebhyaḥ
Genitivevāstukasya vāstukayoḥ vāstukānām
Locativevāstuke vāstukayoḥ vāstukeṣu

Compound vāstuka -

Adverb -vāstukam -vāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria