Declension table of vāstuja

Deva

MasculineSingularDualPlural
Nominativevāstujaḥ vāstujau vāstujāḥ
Vocativevāstuja vāstujau vāstujāḥ
Accusativevāstujam vāstujau vāstujān
Instrumentalvāstujena vāstujābhyām vāstujaiḥ vāstujebhiḥ
Dativevāstujāya vāstujābhyām vāstujebhyaḥ
Ablativevāstujāt vāstujābhyām vāstujebhyaḥ
Genitivevāstujasya vāstujayoḥ vāstujānām
Locativevāstuje vāstujayoḥ vāstujeṣu

Compound vāstuja -

Adverb -vāstujam -vāstujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria