Declension table of ?vāstuhoma

Deva

MasculineSingularDualPlural
Nominativevāstuhomaḥ vāstuhomau vāstuhomāḥ
Vocativevāstuhoma vāstuhomau vāstuhomāḥ
Accusativevāstuhomam vāstuhomau vāstuhomān
Instrumentalvāstuhomena vāstuhomābhyām vāstuhomaiḥ vāstuhomebhiḥ
Dativevāstuhomāya vāstuhomābhyām vāstuhomebhyaḥ
Ablativevāstuhomāt vāstuhomābhyām vāstuhomebhyaḥ
Genitivevāstuhomasya vāstuhomayoḥ vāstuhomānām
Locativevāstuhome vāstuhomayoḥ vāstuhomeṣu

Compound vāstuhoma -

Adverb -vāstuhomam -vāstuhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria