Declension table of ?vāstuhā

Deva

FeminineSingularDualPlural
Nominativevāstuhā vāstuhe vāstuhāḥ
Vocativevāstuhe vāstuhe vāstuhāḥ
Accusativevāstuhām vāstuhe vāstuhāḥ
Instrumentalvāstuhayā vāstuhābhyām vāstuhābhiḥ
Dativevāstuhāyai vāstuhābhyām vāstuhābhyaḥ
Ablativevāstuhāyāḥ vāstuhābhyām vāstuhābhyaḥ
Genitivevāstuhāyāḥ vāstuhayoḥ vāstuhānām
Locativevāstuhāyām vāstuhayoḥ vāstuhāsu

Adverb -vāstuham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria