Declension table of ?vāstuha

Deva

NeuterSingularDualPlural
Nominativevāstuham vāstuhe vāstuhāni
Vocativevāstuha vāstuhe vāstuhāni
Accusativevāstuham vāstuhe vāstuhāni
Instrumentalvāstuhena vāstuhābhyām vāstuhaiḥ
Dativevāstuhāya vāstuhābhyām vāstuhebhyaḥ
Ablativevāstuhāt vāstuhābhyām vāstuhebhyaḥ
Genitivevāstuhasya vāstuhayoḥ vāstuhānām
Locativevāstuhe vāstuhayoḥ vāstuheṣu

Compound vāstuha -

Adverb -vāstuham -vāstuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria