Declension table of ?vāstudevatā

Deva

FeminineSingularDualPlural
Nominativevāstudevatā vāstudevate vāstudevatāḥ
Vocativevāstudevate vāstudevate vāstudevatāḥ
Accusativevāstudevatām vāstudevate vāstudevatāḥ
Instrumentalvāstudevatayā vāstudevatābhyām vāstudevatābhiḥ
Dativevāstudevatāyai vāstudevatābhyām vāstudevatābhyaḥ
Ablativevāstudevatāyāḥ vāstudevatābhyām vāstudevatābhyaḥ
Genitivevāstudevatāyāḥ vāstudevatayoḥ vāstudevatānām
Locativevāstudevatāyām vāstudevatayoḥ vāstudevatāsu

Adverb -vāstudevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria