Declension table of ?vāstudeva

Deva

MasculineSingularDualPlural
Nominativevāstudevaḥ vāstudevau vāstudevāḥ
Vocativevāstudeva vāstudevau vāstudevāḥ
Accusativevāstudevam vāstudevau vāstudevān
Instrumentalvāstudevena vāstudevābhyām vāstudevaiḥ
Dativevāstudevāya vāstudevābhyām vāstudevebhyaḥ
Ablativevāstudevāt vāstudevābhyām vāstudevebhyaḥ
Genitivevāstudevasya vāstudevayoḥ vāstudevānām
Locativevāstudeve vāstudevayoḥ vāstudeveṣu

Compound vāstudeva -

Adverb -vāstudevam -vāstudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria