Declension table of ?vāstubandhana

Deva

NeuterSingularDualPlural
Nominativevāstubandhanam vāstubandhane vāstubandhanāni
Vocativevāstubandhana vāstubandhane vāstubandhanāni
Accusativevāstubandhanam vāstubandhane vāstubandhanāni
Instrumentalvāstubandhanena vāstubandhanābhyām vāstubandhanaiḥ
Dativevāstubandhanāya vāstubandhanābhyām vāstubandhanebhyaḥ
Ablativevāstubandhanāt vāstubandhanābhyām vāstubandhanebhyaḥ
Genitivevāstubandhanasya vāstubandhanayoḥ vāstubandhanānām
Locativevāstubandhane vāstubandhanayoḥ vāstubandhaneṣu

Compound vāstubandhana -

Adverb -vāstubandhanam -vāstubandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria