Declension table of ?vāstu_ṛcaka

Deva

MasculineSingularDualPlural
Nominativevāstu_ṛcakaḥ vāstu_ṛcakau vāstu_ṛcakāḥ
Vocativevāstu_ṛcaka vāstu_ṛcakau vāstu_ṛcakāḥ
Accusativevāstu_ṛcakam vāstu_ṛcakau vāstu_ṛcakān
Instrumentalvāstu_ṛcakena vāstu_ṛcakābhyām vāstu_ṛcakaiḥ vāstu_ṛcakebhiḥ
Dativevāstu_ṛcakāya vāstu_ṛcakābhyām vāstu_ṛcakebhyaḥ
Ablativevāstu_ṛcakāt vāstu_ṛcakābhyām vāstu_ṛcakebhyaḥ
Genitivevāstu_ṛcakasya vāstu_ṛcakayoḥ vāstu_ṛcakānām
Locativevāstu_ṛcake vāstu_ṛcakayoḥ vāstu_ṛcakeṣu

Compound vāstu_ṛcaka -

Adverb -vāstu_ṛcakam -vāstu_ṛcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria