Declension table of vāstu

Deva

NeuterSingularDualPlural
Nominativevāstu vāstunī vāstūni
Vocativevāstu vāstunī vāstūni
Accusativevāstu vāstunī vāstūni
Instrumentalvāstunā vāstubhyām vāstubhiḥ
Dativevāstune vāstubhyām vāstubhyaḥ
Ablativevāstunaḥ vāstubhyām vāstubhyaḥ
Genitivevāstunaḥ vāstunoḥ vāstūnām
Locativevāstuni vāstunoḥ vāstuṣu

Compound vāstu -

Adverb -vāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria