Declension table of ?vāstoṣpatisūkta

Deva

NeuterSingularDualPlural
Nominativevāstoṣpatisūktam vāstoṣpatisūkte vāstoṣpatisūktāni
Vocativevāstoṣpatisūkta vāstoṣpatisūkte vāstoṣpatisūktāni
Accusativevāstoṣpatisūktam vāstoṣpatisūkte vāstoṣpatisūktāni
Instrumentalvāstoṣpatisūktena vāstoṣpatisūktābhyām vāstoṣpatisūktaiḥ
Dativevāstoṣpatisūktāya vāstoṣpatisūktābhyām vāstoṣpatisūktebhyaḥ
Ablativevāstoṣpatisūktāt vāstoṣpatisūktābhyām vāstoṣpatisūktebhyaḥ
Genitivevāstoṣpatisūktasya vāstoṣpatisūktayoḥ vāstoṣpatisūktānām
Locativevāstoṣpatisūkte vāstoṣpatisūktayoḥ vāstoṣpatisūkteṣu

Compound vāstoṣpatisūkta -

Adverb -vāstoṣpatisūktam -vāstoṣpatisūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria