Declension table of vāstoṣpati

Deva

MasculineSingularDualPlural
Nominativevāstoṣpatiḥ vāstoṣpatī vāstoṣpatayaḥ
Vocativevāstoṣpate vāstoṣpatī vāstoṣpatayaḥ
Accusativevāstoṣpatim vāstoṣpatī vāstoṣpatīn
Instrumentalvāstoṣpatinā vāstoṣpatibhyām vāstoṣpatibhiḥ
Dativevāstoṣpataye vāstoṣpatibhyām vāstoṣpatibhyaḥ
Ablativevāstoṣpateḥ vāstoṣpatibhyām vāstoṣpatibhyaḥ
Genitivevāstoṣpateḥ vāstoṣpatyoḥ vāstoṣpatīnām
Locativevāstoṣpatau vāstoṣpatyoḥ vāstoṣpatiṣu

Compound vāstoṣpati -

Adverb -vāstoṣpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria