Declension table of ?vāsteya

Deva

MasculineSingularDualPlural
Nominativevāsteyaḥ vāsteyau vāsteyāḥ
Vocativevāsteya vāsteyau vāsteyāḥ
Accusativevāsteyam vāsteyau vāsteyān
Instrumentalvāsteyena vāsteyābhyām vāsteyaiḥ
Dativevāsteyāya vāsteyābhyām vāsteyebhyaḥ
Ablativevāsteyāt vāsteyābhyām vāsteyebhyaḥ
Genitivevāsteyasya vāsteyayoḥ vāsteyānām
Locativevāsteye vāsteyayoḥ vāsteyeṣu

Compound vāsteya -

Adverb -vāsteyam -vāsteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria