Declension table of ?vāstavyā

Deva

FeminineSingularDualPlural
Nominativevāstavyā vāstavye vāstavyāḥ
Vocativevāstavye vāstavye vāstavyāḥ
Accusativevāstavyām vāstavye vāstavyāḥ
Instrumentalvāstavyayā vāstavyābhyām vāstavyābhiḥ
Dativevāstavyāyai vāstavyābhyām vāstavyābhyaḥ
Ablativevāstavyāyāḥ vāstavyābhyām vāstavyābhyaḥ
Genitivevāstavyāyāḥ vāstavyayoḥ vāstavyānām
Locativevāstavyāyām vāstavyayoḥ vāstavyāsu

Adverb -vāstavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria