Declension table of vāstavya

Deva

NeuterSingularDualPlural
Nominativevāstavyam vāstavye vāstavyāni
Vocativevāstavya vāstavye vāstavyāni
Accusativevāstavyam vāstavye vāstavyāni
Instrumentalvāstavyena vāstavyābhyām vāstavyaiḥ
Dativevāstavyāya vāstavyābhyām vāstavyebhyaḥ
Ablativevāstavyāt vāstavyābhyām vāstavyebhyaḥ
Genitivevāstavyasya vāstavyayoḥ vāstavyānām
Locativevāstavye vāstavyayoḥ vāstavyeṣu

Compound vāstavya -

Adverb -vāstavyam -vāstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria