Declension table of vāstavya

Deva

MasculineSingularDualPlural
Nominativevāstavyaḥ vāstavyau vāstavyāḥ
Vocativevāstavya vāstavyau vāstavyāḥ
Accusativevāstavyam vāstavyau vāstavyān
Instrumentalvāstavyena vāstavyābhyām vāstavyaiḥ
Dativevāstavyāya vāstavyābhyām vāstavyebhyaḥ
Ablativevāstavyāt vāstavyābhyām vāstavyebhyaḥ
Genitivevāstavyasya vāstavyayoḥ vāstavyānām
Locativevāstavye vāstavyayoḥ vāstavyeṣu

Compound vāstavya -

Adverb -vāstavyam -vāstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria