Declension table of ?vāstavikā

Deva

FeminineSingularDualPlural
Nominativevāstavikā vāstavike vāstavikāḥ
Vocativevāstavike vāstavike vāstavikāḥ
Accusativevāstavikām vāstavike vāstavikāḥ
Instrumentalvāstavikayā vāstavikābhyām vāstavikābhiḥ
Dativevāstavikāyai vāstavikābhyām vāstavikābhyaḥ
Ablativevāstavikāyāḥ vāstavikābhyām vāstavikābhyaḥ
Genitivevāstavikāyāḥ vāstavikayoḥ vāstavikānām
Locativevāstavikāyām vāstavikayoḥ vāstavikāsu

Adverb -vāstavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria