Declension table of vāstavika

Deva

NeuterSingularDualPlural
Nominativevāstavikam vāstavike vāstavikāni
Vocativevāstavika vāstavike vāstavikāni
Accusativevāstavikam vāstavike vāstavikāni
Instrumentalvāstavikena vāstavikābhyām vāstavikaiḥ
Dativevāstavikāya vāstavikābhyām vāstavikebhyaḥ
Ablativevāstavikāt vāstavikābhyām vāstavikebhyaḥ
Genitivevāstavikasya vāstavikayoḥ vāstavikānām
Locativevāstavike vāstavikayoḥ vāstavikeṣu

Compound vāstavika -

Adverb -vāstavikam -vāstavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria