Declension table of vāstavika

Deva

MasculineSingularDualPlural
Nominativevāstavikaḥ vāstavikau vāstavikāḥ
Vocativevāstavika vāstavikau vāstavikāḥ
Accusativevāstavikam vāstavikau vāstavikān
Instrumentalvāstavikena vāstavikābhyām vāstavikaiḥ
Dativevāstavikāya vāstavikābhyām vāstavikebhyaḥ
Ablativevāstavikāt vāstavikābhyām vāstavikebhyaḥ
Genitivevāstavikasya vāstavikayoḥ vāstavikānām
Locativevāstavike vāstavikayoḥ vāstavikeṣu

Compound vāstavika -

Adverb -vāstavikam -vāstavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria