Declension table of vāstavatva

Deva

NeuterSingularDualPlural
Nominativevāstavatvam vāstavatve vāstavatvāni
Vocativevāstavatva vāstavatve vāstavatvāni
Accusativevāstavatvam vāstavatve vāstavatvāni
Instrumentalvāstavatvena vāstavatvābhyām vāstavatvaiḥ
Dativevāstavatvāya vāstavatvābhyām vāstavatvebhyaḥ
Ablativevāstavatvāt vāstavatvābhyām vāstavatvebhyaḥ
Genitivevāstavatvasya vāstavatvayoḥ vāstavatvānām
Locativevāstavatve vāstavatvayoḥ vāstavatveṣu

Compound vāstavatva -

Adverb -vāstavatvam -vāstavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria